C 106-3 Vidyāpīṭhapratiṣṭhāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 106/3
Title: Vidyāpīṭhapratiṣṭhāvidhi
Dimensions: 31 x 5.5 cm x 40 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 406
Acc No.:
Remarks:
Reel No. C 106-3 Inventory No. 86978
Title Tribhūmikavidhyāpīṭhapratiṣṭhāvidhi
Subject Tantra
Language Sanskrit
Text Features This text is copied in Devanagari transliteration in VS 1980 as B 520/4 and A 865/2 (Retake)
Manuscript Details
Script Newari (bhujiṃmola)
Material palm-leaf
State incomplete
Size 31.0 x 5.5 cm
Binding Hole in cetre
Folios 39
Lines per Folio 6
Foliation figures in right-hand margin and lettters in left-hand margin on the verso
Date of Copying NS 406 mārga kṛṣṇa 11 śanivāra
Place of Deposit Kaisher Library
Accession No. 9/29
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivādibhyo gurubhyaḥ ||
deśikena niyoktavyā pratiṣṭhā lokasammatā |
prakārairvvividhairdivyai āgamokta vidhānataḥ ||
ādau saṃsodhayedbhūmiṃ [[śa]]lyado(1v1)ṣa vivarjitāḥ |
iṣta (pūr)vā tu kartavyā pūrveśānottarā śubhā || (2)
«Extracts:»
atha kumārī(38r4)pūjā likhyate ||
śrīdevyuvāca ||
devamānuṣalokānāṃ sukhasampattisādhakaṃ ||
karmaṇā kena jāyante vada deva kathaṃ prabho || || (fol. 38r3–4)
End
yadi na prāpyate tāni kaṃ(39v4)nyāmekām prapūjayet ||
braṃhmaraṃdhre ca braṃhmāṇī rudrāṇī netrayosthitā ||
karṇṇamūle tu komārī vaiṣnavī nāśikāsmṛtā ||
mukhe vārāhikādevī kaṃṭhe aiṃdrī tu saṃsthitā (5) ||
hṛdayasthā ca cāmuṇḍā lakṣmī ca nābhimaṃḍale ||
guṃhye vinā(ya)kan devaṃ gude kālaṃ pratiṣṭhitaṃ ||
nandikeśañca deve śiśirodeśe prapūjayet ||
svasvasthāneṣu saṃnyasya pūjayet sumohi(6)taḥ ||
viparitan na karttavyaṃ sādhakaīḥ siddhikākṣibhiḥ ||
yadisyād viparītena mantrī pūjayatedhunā ||
vighnānsa subhaka(4)rmāṇi yajamānasya jāyate ||
aviparītaṃ yadā kuryāt sucinā (40r1) mantrinādhunā ||
lakṣmīścirāyuṣu dīptiḥ saubhāgyaṃ dhanavarddhanaṃ ||
śatrunāsaṃ jayañcaivan dadāti nāṃnyathā kramāt ||
sarvvakālaṃ sukhañcaiva divyalokaṃ sa gacchati || ||(2)
Colophon
iti kumārīpūjāvidhi || ۞ ||
samāptoyaṃ tribhūmikavidyāpīṭhapratiṣṭhāvidhiḥ ||
namaṃ paramaśambhavai || ۞ ||
śrīman nepālikasamvatsara 406 (40r3) mārggaśira kṛṣṇa ekādaśyāṃtitho |
śaniścaravāsare | svāti nakṣatre | śobhana yoge || ۞ ||
rājādhirāja śrīmat anantamalladevasya vijayarājye ||
śrīmat pa(4)ramasevācāryasya putraḥ paśupatidāseneti likhitamidaṃ pustakoyaṃ subhaḥmastu || ۞ ||
yadyakṣaraḥ paribhraṣṭa mātrāhīnañca yaḍ bhave |
kṣāntu marhaśi (5) vidvāṃsa ajñānaṃ likhitaṃmmayā ||
yathā dṛṣṭāḥ mayā likhya pustakoyaṃ tavāstute ||
yadi suddhamasuddham vā mama doṣan nadīyate || ||
oṃ namaḥ śivādi gurubhyo namaḥ || (6)
Microfilm Details
Reel No. C 106/3
Date of Filming 30-10-1983
Exposures 41
Used Copy Kathmandu
Type of Film positive
- fol. no. 6v and 7r, 18v and 19r, 26v and 27r are repeated in microfilmed.
2. fol. no. 34 is missing.
Catalogued by KT/JM
Date 24-02-2004
Bibliography