C 106-3 Vidyāpīṭhapratiṣṭhāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 106/3
Title: Vidyāpīṭhapratiṣṭhāvidhi
Dimensions: 31 x 5.5 cm x 40 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 406
Acc No.:
Remarks:


Reel No. C 106-3 Inventory No. 86978

Title Tribhūmikavidhyāpīṭhapratiṣṭhāvidhi

Subject Tantra

Language Sanskrit

Text Features This text is copied in Devanagari transliteration in VS 1980 as B 520/4 and A 865/2 (Retake)

Manuscript Details

Script Newari (bhujiṃmola)

Material palm-leaf

State incomplete

Size 31.0 x 5.5 cm

Binding Hole in cetre

Folios 39

Lines per Folio 6

Foliation figures in right-hand margin and lettters in left-hand margin on the verso

Date of Copying NS 406 mārga kṛṣṇa 11 śanivāra

Place of Deposit Kaisher Library

Accession No. 9/29

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivādibhyo gurubhyaḥ ||

deśikena niyoktavyā pratiṣṭhā lokasammatā |

prakārairvvividhairdivyai āgamokta vidhānataḥ ||

ādau saṃsodhayedbhūmiṃ [[śa]]lyado(1v1)ṣa vivarjitāḥ |

iṣta (pūr)vā tu kartavyā pūrveśānottarā śubhā || (2)

«Extracts:»

atha kumārī(38r4)pūjā likhyate ||

śrīdevyuvāca ||

devamānuṣalokānāṃ sukhasampattisādhakaṃ ||

karmaṇā kena jāyante vada deva kathaṃ prabho || || (fol. 38r3–4)

End

yadi na prāpyate tāni kaṃ(39v4)nyāmekām prapūjayet ||

braṃhmaraṃdhre ca braṃhmāṇī rudrāṇī netrayosthitā ||

karṇṇamūle tu komārī vaiṣnavī nāśikāsmṛtā ||

mukhe vārāhikādevī kaṃṭhe aiṃdrī tu saṃsthitā (5) ||

hṛdayasthā ca cāmuṇḍā lakṣmī ca nābhimaṃḍale ||

guṃhye vinā(ya)kan devaṃ gude kālaṃ pratiṣṭhitaṃ ||

nandikeśañca deve śiśirodeśe prapūjayet ||

svasvasthāneṣu saṃnyasya pūjayet sumohi(6)taḥ ||

viparitan na karttavyaṃ sādhakaīḥ siddhikākṣibhiḥ ||

yadisyād viparītena mantrī pūjayatedhunā ||

vighnānsa subhaka(4)rmāṇi yajamānasya jāyate ||

aviparītaṃ yadā kuryāt sucinā (40r1) mantrinādhunā ||

lakṣmīścirāyuṣu dīptiḥ saubhāgyaṃ dhanavarddhanaṃ ||

śatrunāsaṃ jayañcaivan dadāti nāṃnyathā kramāt ||

sarvvakālaṃ sukhañcaiva divyalokaṃ sa gacchati || ||(2)

Colophon

iti kumārīpūjāvidhi || ۞ ||

samāptoyaṃ tribhūmikavidyāpīṭhapratiṣṭhāvidhiḥ ||

namaṃ paramaśambhavai || ۞ ||

śrīman nepālikasamvatsara 406 (40r3) mārggaśira kṛṣṇa ekādaśyāṃtitho |

śaniścaravāsare | svāti nakṣatre | śobhana yoge || ۞ ||

rājādhirāja śrīmat anantamalladevasya vijayarājye ||

śrīmat pa(4)ramasevācāryasya putraḥ paśupatidāseneti likhitamidaṃ pustakoyaṃ subhaḥmastu || ۞ ||

yadyakṣaraḥ paribhraṣṭa mātrāhīnañca yaḍ bhave |

kṣāntu marhaśi (5) vidvāṃsa ajñānaṃ likhitaṃmmayā ||

yathā dṛṣṭāḥ mayā likhya pustakoyaṃ tavāstute ||

yadi suddhamasuddham vā mama doṣan nadīyate || ||

oṃ namaḥ śivādi gurubhyo namaḥ || (6)

Microfilm Details

Reel No. C 106/3

Date of Filming 30-10-1983

Exposures 41

Used Copy Kathmandu

Type of Film positive

  1. fol. no. 6v and 7r, 18v and 19r, 26v and 27r are repeated in microfilmed.

2. fol. no. 34 is missing.

Catalogued by KT/JM

Date 24-02-2004

Bibliography